Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 112

  1 [व]
      एवम उक्ता महाराज कुन्ती पाण्डुम अभाषत
      कुरूणाम ऋषभं वीरं तदा भूमिपतिं पतिम
  2 न माम अर्हसि धर्मज्ञ वक्तुम एवं कथं चन
      धर्मपत्नीम अभिरतां तवयि राजीवलॊचन
  3 तवम एव तु महाबाहॊ मय्य अपत्यानि भारत
      वीर वीर्यॊपपन्नानि धर्मतॊ जनयिष्यसि
  4 सवर्गं मनुजशार्दूल गच्छेयं सहिता तवया
      अपत्याय च मां गच्छ तवम एव कुरुनन्दन
  5 न हय अहं मनसाप्य अन्यं गच्छेयं तवदृते नरम
      तवत्तः परतिविशिष्टश च कॊ ऽनयॊ ऽसति भुवि मानवः
  6 इमां च तावद धर्म्यां तवं पौराणीं शृणु मे कथाम
      परिश्रुतां विशालाक्ष कीर्तयिष्यामि याम अहम
  7 वयुषिताश्व इति खयातॊ बभूव किल पार्थिवः
      पुरा परमधर्मिष्ठः पूरॊर वंशविवर्धनः
  8 तस्मिंश च यजमाने वै धर्मात्मनि महात्मनि
      उपागमंस ततॊ देवाः सेन्द्राः सह महर्षिभिः
  9 अमाद्यद इन्द्रः सॊमेन दक्षिणाभिर दविजातयः
      वयुषिताश्वस्य राजर्षेस ततॊ यज्ञे महात्मनः
  10 वयुषिताश्वस ततॊ राजन्न अति मर्त्यान वयरॊचत
     सर्वभूतान्य अति यथा तपनः शिशिरात्यये
 11 स विजित्य गृहीत्वा च नृपतीन राजसत्तमः
     पराच्यान उदीच्यान मध्यांश च दक्षिणात्यान अकालयत
 12 अश्वमेधे महायज्ञे वयुषिताश्वः परतापवान
     बभूव स हि राजेन्द्रॊ दशनागबलान्वितः
 13 अप्य अत्र गाथां गायन्ति ये पुराणविदॊ जनाः
     वयुषिताश्वः समुद्रान्तां विजित्येमां वसुंधराम
     अपालयत सर्ववर्णान पिता पुत्रान इवौरसान
 14 यजमानॊ महायज्ञैर बराह्मणेभ्यॊ ददौ धनम
     अनन्तरत्नान्य आदाय आजहार महाक्रतून
     सुषाव च बहून सॊमान सॊमसंस्थास ततान च
 15 आसीत काक्षीवती चास्य भार्या परमसंमता
     भद्रा नाम मनुष्येन्द्र रूपेणासदृशी भुवि
 16 कामयाम आसतुस तौ तु परस्परम इति शरुतिः
     स तस्यां कामसंमत्तॊ यक्ष्माणं समपद्यत
 17 तेनाचिरेण कालेन जगामास्तम इवांशुमान
     तस्मिन परेते मनुष्येन्द्रे भार्यास्य भृशदुःखिता
 18 अपुत्रा पुरुषव्याघ्र विललापेति नः शरुतम
     भद्रा परमदुःखार्ता तन निबॊध नराधिप
 19 नारी परमधर्मज्ञ सर्वा पुत्र विनाकृता
     पतिं विना जीवति या न सा जीवति दुःखिता
 20 पतिं विना मृतं शरेयॊ नार्याः कषत्रिय पुंगव
     तवद्गतिं गन्तुम इच्छामि परसीदस्व नयस्व माम
 21 तवया हीना कषणम अपि नाहं जीवितुम उत्सहे
     परसादं कुरु मे राजन्न इतस तूर्णं नयस्व माम
 22 पृष्ठतॊ ऽनुगमिष्यामि समेषु विषमेषु च
     तवाम अहं नरशार्दूल गच्छन्तम अनिवर्तिनम
 23 छायेवानपगा राजन सततं वशवर्तिनी
     भविष्यामि नरव्याघ्र नित्यं परियहिते रता
 24 अद्य परभृति मां राजन कष्टा हृदयशॊषणाः
     आधयॊ ऽभिभविष्यन्ति तवदृते पुष्करेक्षण
 25 अभाग्यया मया नूनं वियुक्ताः सहचारिणः
     संयॊगा विप्रयुक्ता वा पूर्वदेहेषु पार्थिव
 26 तद इदं कर्मभिः पापैः पूर्वदेहेषु संचितम
     दुःखं माम अनुसंप्राप्तं राजंस तवद विप्रयॊगजम
 27 अद्य परभृत्य अहं राजन कुश परस्तरशायिनी
     भविष्याम्य असुखाविष्टा तवद्दर्शनपरायणा
 28 दर्शयस्व नरव्याघ्र साधु माम असुखान्विताम
     दीनाम अनाथां कृपणां विलपन्तीं नरेश्वर
 29 एवं बहुविधं तस्यां विलपन्त्यां पुनः पुनः
     तं शवं संपरिष्वज्य वाक किलान्तर्हिताब्रवीत
 30 उत्तिष्ठ भद्रे गच्छ तवं ददानीह वरं तव
     जनयिष्याम्य अपत्यानि तवय्य अहं चारुहासिनि
 31 आत्मीये च वरारॊहे शयनीये चतुर्दशीम
     अष्टमीं वा ऋतुस्नाता संविशेथा मया सह
 32 एवम उक्ता तु सा देवी तथा चक्रे पतिव्रता
     यथॊक्तम एव तद वाक्यं भद्रा पुत्रार्थिनी तदा
 33 सा तेन सुषुवे देवी शवेन मनुजाधिप
     तरीञ शाल्वांश चतुरॊ मद्रान सुतान भरतसत्तम
 34 तथा तवम अपि मय्य एव मनसा भरतर्षभ
     शक्तॊ जनयितुं पुत्रांस तपॊयॊगबलान्वयात
  1 [v]
      evam uktā mahārāja kuntī pāṇḍum abhāṣata
      kurūṇām ṛṣabhaṃ vīraṃ tadā bhūmipatiṃ patim
  2 na mām arhasi dharmajña vaktum evaṃ kathaṃ cana
      dharmapatnīm abhiratāṃ tvayi rājīvalocana
  3 tvam eva tu mahābāho mayy apatyāni bhārata
      vīra vīryopapannāni dharmato janayiṣyasi
  4 svargaṃ manujaśārdūla gaccheyaṃ sahitā tvayā
      apatyāya ca māṃ gaccha tvam eva kurunandana
  5 na hy ahaṃ manasāpy anyaṃ gaccheyaṃ tvadṛte naram
      tvattaḥ prativiśiṣṭaś ca ko 'nyo 'sti bhuvi mānavaḥ
  6 imāṃ ca tāvad dharmyāṃ tvaṃ paurāṇīṃ śṛṇu me kathām
      pariśrutāṃ viśālākṣa kīrtayiṣyāmi yām aham
  7 vyuṣitāśva iti khyāto babhūva kila pārthivaḥ
      purā paramadharmiṣṭhaḥ pūror vaṃśavivardhanaḥ
  8 tasmiṃś ca yajamāne vai dharmātmani mahātmani
      upāgamaṃs tato devāḥ sendrāḥ saha maharṣibhiḥ
  9 amādyad indraḥ somena dakṣiṇābhir dvijātayaḥ
      vyuṣitāśvasya rājarṣes tato yajñe mahātmanaḥ
  10 vyuṣitāśvas tato rājann ati martyān vyarocata
     sarvabhūtāny ati yathā tapanaḥ śiśirātyaye
 11 sa vijitya gṛhītvā ca nṛpatīn rājasattamaḥ
     prācyān udīcyān madhyāṃś ca dakṣiṇātyān akālayat
 12 aśvamedhe mahāyajñe vyuṣitāśvaḥ pratāpavān
     babhūva sa hi rājendro daśanāgabalānvitaḥ
 13 apy atra gāthāṃ gāyanti ye purāṇavido janāḥ
     vyuṣitāśvaḥ samudrāntāṃ vijityemāṃ vasuṃdharām
     apālayat sarvavarṇān pitā putrān ivaurasān
 14 yajamāno mahāyajñair brāhmaṇebhyo dadau dhanam
     anantaratnāny ādāya ājahāra mahākratūn
     suṣāva ca bahūn somān somasaṃsthās tatāna ca
 15 āsīt kākṣīvatī cāsya bhāryā paramasaṃmatā
     bhadrā nāma manuṣyendra rūpeṇāsadṛśī bhuvi
 16 kāmayām āsatus tau tu parasparam iti śrutiḥ
     sa tasyāṃ kāmasaṃmatto yakṣmāṇaṃ samapadyata
 17 tenācireṇa kālena jagāmāstam ivāṃśumān
     tasmin prete manuṣyendre bhāryāsya bhṛśaduḥkhitā
 18 aputrā puruṣavyāghra vilalāpeti naḥ śrutam
     bhadrā paramaduḥkhārtā tan nibodha narādhipa
 19 nārī paramadharmajña sarvā putra vinākṛtā
     patiṃ vinā jīvati yā na sā jīvati duḥkhitā
 20 patiṃ vinā mṛtaṃ śreyo nāryāḥ kṣatriya puṃgava
     tvadgatiṃ gantum icchāmi prasīdasva nayasva mām
 21 tvayā hīnā kṣaṇam api nāhaṃ jīvitum utsahe
     prasādaṃ kuru me rājann itas tūrṇaṃ nayasva mām
 22 pṛṣṭhato 'nugamiṣyāmi sameṣu viṣameṣu ca
     tvām ahaṃ naraśārdūla gacchantam anivartinam
 23 chāyevānapagā rājan satataṃ vaśavartinī
     bhaviṣyāmi naravyāghra nityaṃ priyahite ratā
 24 adya prabhṛti māṃ rājan kaṣṭā hṛdayaśoṣaṇāḥ
     ādhayo 'bhibhaviṣyanti tvadṛte puṣkarekṣaṇa
 25 abhāgyayā mayā nūnaṃ viyuktāḥ sahacāriṇaḥ
     saṃyogā viprayuktā vā pūrvadeheṣu pārthiva
 26 tad idaṃ karmabhiḥ pāpaiḥ pūrvadeheṣu saṃcitam
     duḥkhaṃ mām anusaṃprāptaṃ rājaṃs tvad viprayogajam
 27 adya prabhṛty ahaṃ rājan kuśa prastaraśāyinī
     bhaviṣyāmy asukhāviṣṭā tvaddarśanaparāyaṇā
 28 darśayasva naravyāghra sādhu mām asukhānvitām
     dīnām anāthāṃ kṛpaṇāṃ vilapantīṃ nareśvara
 29 evaṃ bahuvidhaṃ tasyāṃ vilapantyāṃ punaḥ punaḥ
     taṃ śavaṃ saṃpariṣvajya vāk kilāntarhitābravīt
 30 uttiṣṭha bhadre gaccha tvaṃ dadānīha varaṃ tava
     janayiṣyāmy apatyāni tvayy ahaṃ cāruhāsini
 31 ātmīye ca varārohe śayanīye caturdaśīm
     aṣṭamīṃ vā ṛtusnātā saṃviśethā mayā saha
 32 evam uktā tu sā devī tathā cakre pativratā
     yathoktam eva tad vākyaṃ bhadrā putrārthinī tadā
 33 sā tena suṣuve devī śavena manujādhipa
     trīñ śālvāṃś caturo madrān sutān bharatasattama
 34 tathā tvam api mayy eva manasā bharatarṣabha
     śakto janayituṃ putrāṃs tapoyogabalānvayāt


Next: Chapter 113