Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 90

  1 [ज]
      शरुतस तवत्तॊ मया विप्र पूर्वेषां संभवॊ महान
      उदाराश चापि वंशे ऽसमिन राजानॊ मे परिश्रुताः
  2 किं तु लघ्व अर्थसंयुक्तं परियाख्यानं न माम अति
      परीणात्य अतॊ भवान भूयॊ विस्तरेण बरवीतु मे
  3 एताम एव कथां दिव्याम आप्रजा पतितॊ मनॊः
      तेषाम आजननं पुण्यं कस्य न परीतिम आवहेत
  4 सद धर्मगुणमाहात्म्यैर अभिवर्धितम उत्तमम
      विष्टभ्य लॊकांस तरीन एषां यशः सफीतम अवस्थितम
  5 गुणप्रभाव वीर्यौजः सत्त्वॊत्साहवताम अहम
      न तृप्यामि कथां शृण्वन्न अमृतास्वाद संमिताम
  6 [व]
      शृणु राजन पुरा सम्यङ मया दवैपायनाच छरुतम
      परॊच्यमानम इदं कृत्स्नं सववंशजननं शुभम
  7 दक्षस्यादितिः
      अदितेर विवस्वान
      विवस्वतॊ मनुः
      मनॊर इला
      इलायाः पुरूरवाः
      पुरूरवस आयुः
      आयुषॊ नहुषः
      नहुषस्य ययातिः
  8 ययातेर दवे भार्ये बभूवतुः
      उशनसॊ दुहिता देव यानी वृषपर्वणश च दुहिता शर्मिष्ठा नाम
      अत्रानुवंशॊ भवति
  9 यदुं च तुर्वसुं चैव देव यानी वयजायत
      दरुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी
  10 तत्र यदॊर यादवाः
     पूरॊः पौरवाः
 11 पूरॊर भार्या कौसल्या नाम
     तस्याम अस्य जज्ञे जनमेजयॊ नाम
     यस तरीन अश्वमेधान आजहार
     विश्वजिता चेष्ट्वा वनं परविवेश
 12 जनमेजयः खल्व अनन्तां नामॊपयेमे माधवीम
     तस्याम अस्य जज्ञे पराचिन्वान
     यः पराचीं दिशं जिगाय यावत सूर्यॊदयात
     ततस तस्य पराचिन्वत्वम
 13 पराचिन्वान खल्व अश्मकीम उपयेमे
     तस्याम अस्य जज्ञे संयातिः
 14 संयातिः खलु दृषद्वतॊ दुहितरं वराङ्गीं नामॊपयेमे
     तस्याम अस्य जज्ञे अहं पातिः
 15 अहं पातिस तु खलु कृतवीर्यदुहितरम उपयेमे भानुमतीं नाम
     तस्याम अस्य जज्ञे सार्वभौमः
 16 सार्वभौमः खलु जित्वाजहार कैकेयीं सुनन्दां नाम
     तस्याम अस्य जज्ञे जयत्सेनः
 17 जयत्सेनः खलु वैदर्भीम उपयेमे सुषुवां नाम
     तस्याम अस्य जज्ञे अराचीनः
 18 अराचीनॊ ऽपि वैदर्भीम एवापराम उपयेमे मर्यादां नाम
     तस्याम अस्य जज्ञे महाभौमः
 19 महाभौमः खलु परासेनजितीम उपयेमे सुयज्ञां नाम
     तस्याम अस्य जज्ञे अयुत नायी
     यः पुरुषमेधानाम अयुतम आनयत
     तद अस्यायुत नायित्वम
 20 अयुतनायी खलु पृथुश्रवसॊ दुहितरम उपयेमे भासां नाम
     तस्याम अस्य जज्ञे अक्रॊधनः
 21 अक्रॊधनः खलु कालिनीं करण्डुं नामॊपयेमे
     तस्याम अस्य जज्ञे देवातिथिः
 22 देवातिथिः खलु वैदेहीम उपयेमे मर्यादां नाम
     तस्याम अस्य जज्ञे ऋचः
 23 ऋचः खल्व आङ्गेयीम उपयेमे सुदेवां नाम
     तस्यां पुत्रम अजनयद ऋक्षम
 24 ऋक्षः खलु तक्षक दुहितरम उपयेमे जवालां नाम
     तस्यां पुत्रं मतिनारं नामॊत्पादयाम आस
 25 मतिनारः खलु सरस्वत्यां दवादश वार्षिकं सत्रम आजहार
 26 निवृत्ते च सत्रे सरस्वत्य अभिगम्य तं भर्तारं वरयाम आस
     तस्यां पुत्रम अजनयत तंसुं नाम
 27 अत्रानुवंशॊ भवति
 28 तंसुं सरस्वती पुत्रं मतिनाराद अजीजनत
     इलिनं जनयाम आस कालिन्द्यां तंसुर आत्मजम
 29 इलिनस तु रथंतर्यां दुःषन्ताद्यान पञ्च पुत्रान अजनयत
 30 दुःषन्तः खलु विश्वामित्र दुहितरं शकुन्तलां नामॊपयेमे
     तस्याम अस्य जज्ञे भरतः
     तत्र शलॊकौ भवतः
 31 माता भस्त्रा पितुः पुत्रॊ येन जातः स एव सः
     भरस्व पुत्रं दुःषन्त मावमंस्थाः शकुन्तलाम
 32 रेतॊ धाः पुत्र उन्नयति नरदेव यमक्षयात
     तवं चास्य धाता गर्भस्य सत्याम आह शकुन्तला
 33 ततॊ ऽसय भरतत्वम
 34 भरतः खलु काशेयीम उपयेमे सार्वसेनीं सुनन्दां नाम
     तस्याम अस्य जज्ञे भुमन्युः
 35 भुमन्युः खलु दाशार्हीम उपयेमे जयां नाम
     तस्याम अस्य जज्ञे सुहॊत्रः
 36 सुहॊत्रः खल्व इक्ष्वाकुकन्याम उपयेमे सुवर्णां नाम
     तस्याम अस्य जज्ञे हस्ती
     य इदं हास्तिनपुरं मापयाम आस
     एतद अस्य हास्तिनपुरत्वम
 37 हस्ती खलु तरैगर्तीम उपयेमे यशॊधरां नाम
     तस्याम अस्य जज्ञे विकुण्ठनः
 38 विकुण्ठनः खलु दाशार्हीम उपयेमे सुदेवां नाम
     तस्याम अस्य जज्ञे ऽजमीढः
 39 अजमीढस्य चतुर्विंशं पुत्रशतं बभूव कैकेय्यां नागायां गान्धर्यां विमलायाम ऋक्षायां चेति
     पृथक्पृथग वंशकरा नृपतयः
     तत्र वंशकरः संवरणः
 40 संवरणः खलु वैवस्वतीं तपतीं नामॊपयेमे
     तस्याम अस्य जज्ञे कुरुः
 41 कुरुः खलु दाशार्हीम उपयेमे शुभाङ्गीं नाम
     तस्याम अस्य जज्ञे विडूरथः
 42 विडूरथस तु मागधीम उपयेमे संप्रियां नाम
     तस्याम अस्य जज्ञे ऽरुग्वान नाम
 43 अरुग्वान खलु मागधीम उपयेमे ऽमृतां नाम
     तस्याम अस्य जज्ञे परिक्षित
 44 परिक्षित खलु बाहुदाम उपयेमे सुयशां नाम
     तस्याम अस्य जज्ञे भीमसेनः
 45 भीमसेनः खलु कैकेयीम उपयेमे सुकुमारीं नाम
     तस्याम अस्य जज्ञे पर्यश्रवाः
     यम आहुः परतीपं नाम
 46 परतीपः खलु शैब्याम उपयेमे सुनन्द्दां नाम
     तस्यां पुत्रान उत्पादयाम आस देवापिं शंतनुं बाह्लीकं चेति
 47 देवापिः खलु बाल एवारण्यं परविवेश
     शंतनुस तु महीपालॊ ऽभवत
     अत्रानुवंशॊ भवति
 48 यं यं कराभ्यां सपृशति जीर्णं स सुखम अश्नुते
     पुनर युवा च भवति तस्मात तं शंतनुं विदुः
 49 तद अस्य शंतनुत्वम
 50 शंतनुः खलु गनां भागीरथीम उपयेमे
     तस्याम अस्य जज्ञे देवव्रतः
     यम आहुर भीष्म इति
 51 भीष्मः खलु पितुः परियचिकीर्षया सत्यवतीम उदवहन मातरम
     याम आहुर गन्धकालीति
 52 तस्यां कानीनॊ गर्भः पराशराद दवैपायनः
     तस्याम एव शंतनॊर दवौ पुत्रॊ बभूवतुः
     चित्राङ्गदॊ विचित्रवीर्यश च
 53 तयॊर अप्राप्तयौवन एव चित्राङ्गदॊ गन्धर्वेण हतः
     विचित्रवीर्यस तु राजा समभवत
 54 विचित्रवीर्यः खलु कौसल्यात्मजे ऽमबिकाम्बालिके काशिराज दुहितराव उपयेमे
 55 विचित्रवीर्यस तव अनपत्य एव विदेहत्वं पराप्तः
 56 ततः सत्यवती चिन्तयाम आस
     दौःषन्तॊ वंश उच्छिद्यते इति
 57 सा दवैपायनम ऋषिं चिन्तयाम आस
 58 स तस्याः पुरतः सथितः किं करवाणीति
 59 सा तम उवाच
     भराता तवानपत्य एव सवर्यातॊ विचित्रवीर्यः
     साध्व अपत्यं तस्यॊत्पादयेति
 60 स परम इत्य उक्त्वा तरीन पुत्रान उत्पादयाम आस धृतराष्ट्रं पाण्डुं विदुरं चेति
 61 तत्र धृतराष्ट्रस्य राज्ञः पुत्रशतं बभूव गान्धार्यां वरदानाद दवैपायनस्य
 62 तेषां धृतराष्ट्रस्य पुत्राणां चत्वारः परधाना बभूवुर दुर्यॊधनॊ दुःशासनॊ विकर्णश चित्रसेनेति
 63 पाण्डॊस तु दवे भार्ये बभूवतुः कुन्ती माद्री चेत्य उभे सत्रीरत्ने
 64 अथ पाण्डुर मृगयां चरन मैथुन गतम ऋषिम अपश्यन मृग्यां वर्तमानम
     तथैवाप्लुत मनासादित कामरसम अतृप्तं बाणेनाभिजघान
 65 स बाणविद्धॊवाच पाण्डुम
     चरता धर्मम इयं येन तवयाभिज्ञेन कामरसस्याहम अनवाप्तकामरसॊ ऽभिहतस तस्मात तवम अप्य एताम अवस्थाम आसाद्यानवाप्त कामरसः पञ्चत्वम आप्स्यसि कषिप्रम एवेति
 66 स विवर्णरूपः पाण्डुः शापं परिहरमाणॊ नॊपासर्पत भार्ये
 67 वाक्यं चॊवाच
     सवचापल्याद इदं पराप्तवान अहम
     शृणॊमि च नानपत्यस्य लॊका सन्तीति
 68 सा तवं मदर्थे पुत्रान उत्पादयेति कुन्तीम उवाच
 69 सा तत्र पुत्रान उत्पादयाम आस धर्माद युधिष्ठिरं मारुताद भीमसेनं शक्राद अर्जुनम इति
 70 स तां हृष्टरूपः पाण्डुर उवाच
     इयं ते सपत्न्यनपत्या
     साध्व अस्याम अपत्यम उत्पाद्यताम इति
 71 सैवम अस्त्व इत्य उक्तः कुन्त्या
 72 ततॊ माद्र्याम अश्विभ्यां नकुल सहदेवाव उत्पादितौ
 73 माद्रीं खल्व अलंकृतां दृष्ट्वा पाण्डुर भावं चक्रे
 74 स तां सपृष्ट्वैव विदेहत्वं पराप्तः
 75 तत्रैनं चितास्थं माद्री समन्वारुरॊह
 76 उवाच कुन्तीम
     यमयॊर आर्ययाप्रमत्तया भवितव्यम इति
 77 ततस ते पञ्च पाण्डवाः कुन्त्या सहिता हास्तिनपुरम आनीय तापसैर भीष्मस्य विदुरस्य च निवेदिताः
 78 तत्रापि जतु गृहे दग्धुं समारब्धा न शकिता विदुर मन्त्रितेन
 79 ततश च हिडिम्बम अन्तरा हत्वैक चक्रां गताः
 80 तस्याम अप्य एकचक्रायां बकं नाम राक्षसं हत्वा पाञ्चाल नगरम अभिगताः
 81 तस्माद दरौपदीं भार्याम अविन्दन सवविषयं चाजग्मुः कुशलिनः
 82 पुत्रांश चॊत्पादयाम आसुः
     परतिविन्ध्यं युधिष्ठिरः
     सुत सॊमं वृकॊदरः
     शरुतकीर्तिम अर्जुनः
     शतानीकं नकुलः
     शरुतकर्माणं सहदेवेति
 83 युधिष्ठिरस तु गॊवासनस्य शैब्यस्य देविकां नाम कन्यां सवयंवरे लेभे
     तस्यां पुत्रं जनयाम आस यौधेयं नाम
 84 भीमसेनॊ ऽपि काश्यां बलधरां नामॊपयेमे वीर्यशुल्काम
     तस्यां पुत्रं सर्वगं नामॊत्पादयाम आस
 85 अर्जुनः खलु दवारवतीं गत्वा भगिनीं वासुदेवस्य सुभद्रां नाम भार्याम उदवहत
     तस्यां पुत्रम अभिमन्युं नाम जनयाम आस
 86 नकुलस तु चैद्यां करेणुवतीं नाम भार्याम उदवहत
     तस्यां पुत्रं निरमित्रं नामाजनयत
 87 सहदेवॊ ऽपि माद्रीम एव सवयंवरे विजयां नामॊपयेमे
     तस्यां पुत्रम अजनयत सुहॊत्रं नाम
 88 भीमसेनस तु पूर्वम एव हिडिम्बायां राक्षस्यां घटॊत्कचं नाम पुत्रं जनयाम आस
 89 इत्य एत एकादश पाण्डवानां पुत्राः
 90 विराटस्य दुहितरम उत्तरां नामाभिमन्युर उपयेमे
     तस्याम अस्य परासुर गर्भॊ ऽजायत
 91 तम उत्सङ्गेन परतिजग्राह पृथा नियॊगात पुरुषॊत्तमस्य वासुदेवस्य
     षाण्मासिकं गर्भम अहम एनं जीवयिष्यामीति
 92 संजीवयित्वा चैनम उवाच
     परिक्षीणे कुले जातॊ भवत्व अयं परिक्षिन नामेति
 93 परिक्षित तु खलु माद्रवतीं नामॊपयेमे
     तस्याम अस्य जनमेजयः
 94 जनमेजयात तु वपुष्टमायां दवौ पुत्रौ शतानीकः शङ्कुश च
 95 शतानीकस तु खलु वैदेहीम उपयेमे
     तस्याम अस्य जज्ञे पुत्रॊ ऽशवमेध दत्तः
 96 इत्य एष पूरॊर वंशस तु पाण्डवानां च कीर्तितः
     पूरॊर वंशम इमं शरुत्वा सर्वपापैः परमुच्यते
  1 [j]
      śrutas tvatto mayā vipra pūrveṣāṃ saṃbhavo mahān
      udārāś cāpi vaṃśe 'smin rājāno me pariśrutāḥ
  2 kiṃ tu laghv arthasaṃyuktaṃ priyākhyānaṃ na mām ati
      prīṇāty ato bhavān bhūyo vistareṇa bravītu me
  3 etām eva kathāṃ divyām āprajā patito manoḥ
      teṣām ājananaṃ puṇyaṃ kasya na prītim āvahet
  4 sad dharmaguṇamāhātmyair abhivardhitam uttamam
      viṣṭabhya lokāṃs trīn eṣāṃ yaśaḥ sphītam avasthitam
  5 guṇaprabhāva vīryaujaḥ sattvotsāhavatām aham
      na tṛpyāmi kathāṃ śṛṇvann amṛtāsvāda saṃmitām
  6 [v]
      śṛṇu rājan purā samyaṅ mayā dvaipāyanāc chrutam
      procyamānam idaṃ kṛtsnaṃ svavaṃśajananaṃ śubham
  7 dakṣasyāditiḥ
      aditer vivasvān
      vivasvato manuḥ
      manor ilā
      ilāyāḥ purūravāḥ
      purūravasa āyuḥ
      āyuṣo nahuṣaḥ
      nahuṣasya yayātiḥ
  8 yayāter dve bhārye babhūvatuḥ
      uśanaso duhitā deva yānī vṛṣaparvaṇaś ca duhitā śarmiṣṭhā nāma
      atrānuvaṃśo bhavati
  9 yaduṃ ca turvasuṃ caiva deva yānī vyajāyata
      druhyuṃ cānuṃ ca pūruṃ ca śarmiṣṭhā vārṣaparvaṇī
  10 tatra yador yādavāḥ
     pūroḥ pauravāḥ
 11 pūror bhāryā kausalyā nāma
     tasyām asya jajñe janamejayo nāma
     yas trīn aśvamedhān ājahāra
     viśvajitā ceṣṭvā vanaṃ praviveśa
 12 janamejayaḥ khalv anantāṃ nāmopayeme mādhavīm
     tasyām asya jajñe prācinvān
     yaḥ prācīṃ diśaṃ jigāya yāvat sūryodayāt
     tatas tasya prācinvatvam
 13 prācinvān khalv aśmakīm upayeme
     tasyām asya jajñe saṃyātiḥ
 14 saṃyātiḥ khalu dṛṣadvato duhitaraṃ varāṅgīṃ nāmopayeme
     tasyām asya jajñe ahaṃ pātiḥ
 15 ahaṃ pātis tu khalu kṛtavīryaduhitaram upayeme bhānumatīṃ nāma
     tasyām asya jajñe sārvabhaumaḥ
 16 sārvabhaumaḥ khalu jitvājahāra kaikeyīṃ sunandāṃ nāma
     tasyām asya jajñe jayatsenaḥ
 17 jayatsenaḥ khalu vaidarbhīm upayeme suṣuvāṃ nāma
     tasyām asya jajñe arācīnaḥ
 18 arācīno 'pi vaidarbhīm evāparām upayeme maryādāṃ nāma
     tasyām asya jajñe mahābhaumaḥ
 19 mahābhaumaḥ khalu prāsenajitīm upayeme suyajñāṃ nāma
     tasyām asya jajñe ayuta nāyī
     yaḥ puruṣamedhānām ayutam ānayat
     tad asyāyuta nāyitvam
 20 ayutanāyī khalu pṛthuśravaso duhitaram upayeme bhāsāṃ nāma
     tasyām asya jajñe akrodhanaḥ
 21 akrodhanaḥ khalu kālinīṃ karaṇḍuṃ nāmopayeme
     tasyām asya jajñe devātithiḥ
 22 devātithiḥ khalu vaidehīm upayeme maryādāṃ nāma
     tasyām asya jajñe ṛcaḥ
 23 ṛcaḥ khalv āṅgeyīm upayeme sudevāṃ nāma
     tasyāṃ putram ajanayad ṛkṣam
 24 ṛkṣaḥ khalu takṣaka duhitaram upayeme jvālāṃ nāma
     tasyāṃ putraṃ matināraṃ nāmotpādayām āsa
 25 matināraḥ khalu sarasvatyāṃ dvādaśa vārṣikaṃ satram ājahāra
 26 nivṛtte ca satre sarasvaty abhigamya taṃ bhartāraṃ varayām āsa
     tasyāṃ putram ajanayat taṃsuṃ nāma
 27 atrānuvaṃśo bhavati
 28 taṃsuṃ sarasvatī putraṃ matinārād ajījanat
     ilinaṃ janayām āsa kālindyāṃ taṃsur ātmajam
 29 ilinas tu rathaṃtaryāṃ duḥṣantādyān pañca putrān ajanayat
 30 duḥṣantaḥ khalu viśvāmitra duhitaraṃ śakuntalāṃ nāmopayeme
     tasyām asya jajñe bharataḥ
     tatra ślokau bhavataḥ
 31 mātā bhastrā pituḥ putro yena jātaḥ sa eva saḥ
     bharasva putraṃ duḥṣanta māvamaṃsthāḥ śakuntalām
 32 reto dhāḥ putra unnayati naradeva yamakṣayāt
     tvaṃ cāsya dhātā garbhasya satyām āha śakuntalā
 33 tato 'sya bharatatvam
 34 bharataḥ khalu kāśeyīm upayeme sārvasenīṃ sunandāṃ nāma
     tasyām asya jajñe bhumanyuḥ
 35 bhumanyuḥ khalu dāśārhīm upayeme jayāṃ nāma
     tasyām asya jajñe suhotraḥ
 36 suhotraḥ khalv ikṣvākukanyām upayeme suvarṇāṃ nāma
     tasyām asya jajñe hastī
     ya idaṃ hāstinapuraṃ māpayām āsa
     etad asya hāstinapuratvam
 37 hastī khalu traigartīm upayeme yaśodharāṃ nāma
     tasyām asya jajñe vikuṇṭhanaḥ
 38 vikuṇṭhanaḥ khalu dāśārhīm upayeme sudevāṃ nāma
     tasyām asya jajñe 'jamīḍhaḥ
 39 ajamīḍhasya caturviṃśaṃ putraśataṃ babhūva kaikeyyāṃ nāgāyāṃ gāndharyāṃ vimalāyām ṛkṣāyāṃ ceti
     pṛthakpṛthag vaṃśakarā nṛpatayaḥ
     tatra vaṃśakaraḥ saṃvaraṇaḥ
 40 saṃvaraṇaḥ khalu vaivasvatīṃ tapatīṃ nāmopayeme
     tasyām asya jajñe kuruḥ
 41 kuruḥ khalu dāśārhīm upayeme śubhāṅgīṃ nāma
     tasyām asya jajñe viḍūrathaḥ
 42 viḍūrathas tu māgadhīm upayeme saṃpriyāṃ nāma
     tasyām asya jajñe 'rugvān nāma
 43 arugvān khalu māgadhīm upayeme 'mṛtāṃ nāma
     tasyām asya jajñe parikṣit
 44 parikṣit khalu bāhudām upayeme suyaśāṃ nāma
     tasyām asya jajñe bhīmasenaḥ
 45 bhīmasenaḥ khalu kaikeyīm upayeme sukumārīṃ nāma
     tasyām asya jajñe paryaśravāḥ
     yam āhuḥ pratīpaṃ nāma
 46 pratīpaḥ khalu śaibyām upayeme sunanddāṃ nāma
     tasyāṃ putrān utpādayām āsa devāpiṃ śaṃtanuṃ bāhlīkaṃ ceti
 47 devāpiḥ khalu bāla evāraṇyaṃ praviveśa
     śaṃtanus tu mahīpālo 'bhavat
     atrānuvaṃśo bhavati
 48 yaṃ yaṃ karābhyāṃ spṛśati jīrṇaṃ sa sukham aśnute
     punar yuvā ca bhavati tasmāt taṃ śaṃtanuṃ viduḥ
 49 tad asya śaṃtanutvam
 50 śaṃtanuḥ khalu ganāṃ bhāgīrathīm upayeme
     tasyām asya jajñe devavrataḥ
     yam āhur bhīṣma iti
 51 bhīṣmaḥ khalu pituḥ priyacikīrṣayā satyavatīm udavahan mātaram
     yām āhur gandhakālīti
 52 tasyāṃ kānīno garbhaḥ parāśarād dvaipāyanaḥ
     tasyām eva śaṃtanor dvau putro babhūvatuḥ
     citrāṅgado vicitravīryaś ca
 53 tayor aprāptayauvana eva citrāṅgado gandharveṇa hataḥ
     vicitravīryas tu rājā samabhavat
 54 vicitravīryaḥ khalu kausalyātmaje 'mbikāmbālike kāśirāja duhitarāv upayeme
 55 vicitravīryas tv anapatya eva videhatvaṃ prāptaḥ
 56 tataḥ satyavatī cintayām āsa
     dauḥṣanto vaṃśa ucchidyate iti
 57 sā dvaipāyanam ṛṣiṃ cintayām āsa
 58 sa tasyāḥ purataḥ sthitaḥ kiṃ karavāṇīti
 59 sā tam uvāca
     bhrātā tavānapatya eva svaryāto vicitravīryaḥ
     sādhv apatyaṃ tasyotpādayeti
 60 sa param ity uktvā trīn putrān utpādayām āsa dhṛtarāṣṭraṃ pāṇḍuṃ viduraṃ ceti
 61 tatra dhṛtarāṣṭrasya rājñaḥ putraśataṃ babhūva gāndhāryāṃ varadānād dvaipāyanasya
 62 teṣāṃ dhṛtarāṣṭrasya putrāṇāṃ catvāraḥ pradhānā babhūvur duryodhano duḥśāsano vikarṇaś citraseneti
 63 pāṇḍos tu dve bhārye babhūvatuḥ kuntī mādrī cety ubhe strīratne
 64 atha pāṇḍur mṛgayāṃ caran maithuna gatam ṛṣim apaśyan mṛgyāṃ vartamānam
     tathaivāpluta manāsādita kāmarasam atṛptaṃ bāṇenābhijaghāna
 65 sa bāṇaviddhovāca pāṇḍum
     caratā dharmam iyaṃ yena tvayābhijñena kāmarasasyāham anavāptakāmaraso 'bhihatas tasmāt tvam apy etām avasthām āsādyānavāpta kāmarasaḥ pañcatvam āpsyasi kṣipram eveti
 66 sa vivarṇarūpaḥ pāṇḍuḥ śāpaṃ pariharamāṇo nopāsarpata bhārye
 67 vākyaṃ covāca
     svacāpalyād idaṃ prāptavān aham
     śṛṇomi ca nānapatyasya lokā santīti
 68 sā tvaṃ madarthe putrān utpādayeti kuntīm uvāca
 69 sā tatra putrān utpādayām āsa dharmād yudhiṣṭhiraṃ mārutād bhīmasenaṃ śakrād arjunam iti
 70 sa tāṃ hṛṣṭarūpaḥ pāṇḍur uvāca
     iyaṃ te sapatnyanapatyā
     sādhv asyām apatyam utpādyatām iti
 71 saivam astv ity uktaḥ kuntyā
 72 tato mādryām aśvibhyāṃ nakula sahadevāv utpāditau
 73 mādrīṃ khalv alaṃkṛtāṃ dṛṣṭvā pāṇḍur bhāvaṃ cakre
 74 sa tāṃ spṛṣṭvaiva videhatvaṃ prāptaḥ
 75 tatrainaṃ citāsthaṃ mādrī samanvāruroha
 76 uvāca kuntīm
     yamayor āryayāpramattayā bhavitavyam iti
 77 tatas te pañca pāṇḍavāḥ kuntyā sahitā hāstinapuram ānīya tāpasair bhīṣmasya vidurasya ca niveditāḥ
 78 tatrāpi jatu gṛhe dagdhuṃ samārabdhā na śakitā vidura mantritena
 79 tataś ca hiḍimbam antarā hatvaika cakrāṃ gatāḥ
 80 tasyām apy ekacakrāyāṃ bakaṃ nāma rākṣasaṃ hatvā pāñcāla nagaram abhigatāḥ
 81 tasmād draupadīṃ bhāryām avindan svaviṣayaṃ cājagmuḥ kuśalinaḥ
 82 putrāṃś cotpādayām āsuḥ
     prativindhyaṃ yudhiṣṭhiraḥ
     suta somaṃ vṛkodaraḥ
     śrutakīrtim arjunaḥ
     śatānīkaṃ nakulaḥ
     śrutakarmāṇaṃ sahadeveti
 83 yudhiṣṭhiras tu govāsanasya śaibyasya devikāṃ nāma kanyāṃ svayaṃvare lebhe
     tasyāṃ putraṃ janayām āsa yaudheyaṃ nāma
 84 bhīmaseno 'pi kāśyāṃ baladharāṃ nāmopayeme vīryaśulkām
     tasyāṃ putraṃ sarvagaṃ nāmotpādayām āsa
 85 arjunaḥ khalu dvāravatīṃ gatvā bhaginīṃ vāsudevasya subhadrāṃ nāma bhāryām udavahat
     tasyāṃ putram abhimanyuṃ nāma janayām āsa
 86 nakulas tu caidyāṃ kareṇuvatīṃ nāma bhāryām udavahat
     tasyāṃ putraṃ niramitraṃ nāmājanayat
 87 sahadevo 'pi mādrīm eva svayaṃvare vijayāṃ nāmopayeme
     tasyāṃ putram ajanayat suhotraṃ nāma
 88 bhīmasenas tu pūrvam eva hiḍimbāyāṃ rākṣasyāṃ ghaṭotkacaṃ nāma putraṃ janayām āsa
 89 ity eta ekādaśa pāṇḍavānāṃ putrāḥ
 90 virāṭasya duhitaram uttarāṃ nāmābhimanyur upayeme
     tasyām asya parāsur garbho 'jāyata
 91 tam utsaṅgena pratijagrāha pṛthā niyogāt puruṣottamasya vāsudevasya
     ṣāṇmāsikaṃ garbham aham enaṃ jīvayiṣyāmīti
 92 saṃjīvayitvā cainam uvāca
     parikṣīṇe kule jāto bhavatv ayaṃ parikṣin nāmeti
 93 parikṣit tu khalu mādravatīṃ nāmopayeme
     tasyām asya janamejayaḥ
 94 janamejayāt tu vapuṣṭamāyāṃ dvau putrau śatānīkaḥ śaṅkuś ca
 95 śatānīkas tu khalu vaidehīm upayeme
     tasyām asya jajñe putro 'śvamedha dattaḥ
 96 ity eṣa pūror vaṃśas tu pāṇḍavānāṃ ca kīrtitaḥ
     pūror vaṃśam imaṃ śrutvā sarvapāpaiḥ pramucyate


Next: Chapter 91