Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 85

  1 [आ]
      यदावसॊ नन्दने कामरूपी; संवत्सराणाम अयुतं शतानाम
      किं कारणं कार्तयुगप्रधान; हित्वा तत्त्वं वसुधाम अन्वपद्यः
  2 [य]
      जञातिः सुहृत सवजनॊ यॊ यथेह; कषीणे वित्ते तयज्यते मानवैर हि
      तथा तत्र कषीणपुण्यं मनुष्यं; तयजन्ति सद्यः सेश्वरा देवसंघाः
  3 [आ]
      कथं तस्मिन कषीणपुण्या भवन्ति; संमुह्यते मे ऽतर मनॊ ऽतिमात्रम
      किं विशिष्टाः कस्य धामॊपयान्ति; तद वै बरूहि कषेत्रवित तवं मतॊ मे
  4 [य]
      इमं भौमं नरकं ते पतन्ति; लालप्यमाना नरदेव सर्वे
      ते कङ्कगॊमायु बलाशनार्थं; कषीणा विवृद्धिं बहुधा वरजन्ति
  5 तस्माद एतद वर्जनीयं नरेण; दुष्टं लॊके गर्हणीयं च कर्म
      आख्यातं ते पार्थिव सर्वम एतद; भूयश चेदानीं वद किं ते वदामि
  6 [आ]
      यदा तु तान वितुदन्ते वयांसि; तथा गृध्राः शितिकण्ठाः पतंगाः
      कथं भवन्ति कथम आभवन्ति; न भौमम अन्यं नरकं शृणॊमि
  7 [य]
      ऊर्ध्वं देहात कर्मणॊ जृम्भमाणाद; वयक्तं पृथिव्याम अनुसंचरन्ति
      इमं भौमं नरकं ते पतन्ति; नावेक्षन्ते वर्षपूगान अनेकान
  8 षष्टिं सहस्राणि पतन्ति वयॊम्नि; तथा अशीतिं परिवत्सराणि
      तान वै तुदन्ति परपततः परपातं; भीमा भौमा राक्षसास तीक्ष्णदंष्ट्राः
  9 [आ]
      यद एनसस ते पततस तुदन्ति; भीमा भौमा राक्षसास तीक्ष्णदंष्ट्राः
      कथं भवन्ति कथम आभवन्ति; कथं भूता गर्भभूता भवन्ति
  10 [य]
     अस्रं रेतः पुष्पफलानुपृक्तम; अन्वेति तद वै पुरुषेण सृष्टम
     स वै तस्या रज आपद्यते वै; स गर्भभूतः समुपैति तत्र
 11 वनस्पतींश चौषधीश चाविशन्ति; अपॊ वायुं पृथिवीं चान्तरिक्षम
     चतुष्पदं दविपदं चापि सर्वम; एवं भूता गर्भभूता भवन्ति
 12 [आ]
     अन्यद वपुर विदधातीह गर्भ; उताहॊ सवित सवेन कामेन याति
     आपद्यमानॊ नरयॊनिम एताम; आचक्ष्व मे संशयात परब्रवीमि
 13 शरीरदेहादि समुच्छ्रयं च; चक्षुः शरॊत्रे लभते केन संज्ञाम
     एतत तत्त्वं सर्वम आचक्ष्व पृष्टः; कषेत्रज्ञं तवां तात मन्याम सर्वे
 14 [य]
     वायुः समुत्कर्षति गर्भयॊनिम; ऋतौ रेतः पुष्परसानुपृक्तम
     स तत्र तन्मात्र कृताधिकारः; करमेण संवर्धयतीह गर्भम
 15 स जायमानॊ विगृहीत गात्रः; षड जञाननिष्ठायतनॊ मनुष्यः
     स शरॊत्राभ्यां वेदयतीह शब्दं; सर्वं रूपं पश्यति चक्षुषा च
 16 घराणेन गन्धं जिह्वयाथॊ रसं च; तवचा सपर्शं मनसा वेद भावम
     इत्य अष्टकेहॊपचितिं च विद्धि; महात्मनः पराणभृतः शरीरे
 17 [आ]
     यः संस्थितः पुरुषॊ दह्यते वा; निखन्यते वापि निघृष्यते वा
     अभाव भूतः स विनाशम एत्य; केनात्मानं चेतयते पुरस्तात
 18 [य]
     हित्वा सॊ ऽसून सुप्तवन निष्ठनित्वा; पुरॊधाय सुकृतं दुष्कृतं च
     अन्यां यॊनिं पवनाग्रानुसारी; हित्वा देहं भजते राजसिंह
 19 पुण्यां यॊनिं पुण्यकृतॊ वरजन्ति; पापां यॊनिं पापकृतॊ वरजन्ति
     कीटाः पतंगाश च भवन्ति पापा; न मे विवक्षास्ति महानुभाव
 20 चतुष्पदा दविपदाः षट्पदाश च; तथा भूता गर्भभूता भवन्ति
     आख्यातम एतन निखिलेन सर्वं; भूयस तु किं पृच्छसि राजसिंह
 21 [आ]
     किंस्वित कृत्वा लभते तात लॊकान; मर्त्यः शरेष्ठांस तपसा विद्यया वा
     तन मे पृष्टः शंस सर्वं यथावच; छुभाँल लॊकान येन गच्छेत करमेण
 22 [य]
     तपश च दानं च शमॊ दमश च; हरीर आर्जवं सर्वभूतानुकम्पा
     नश्यन्ति मानेन तमॊ ऽभिभूताः; पुंसः सदैवेति वदन्ति सन्तः
 23 अधीयानः पण्डितं मन्यमानॊ; यॊ विद्यया हन्ति यशः परेषाम
     तस्यान्तवन्तश च भवन्ति लॊका; न चास्य तद बरह्म फलं ददाति
 24 चत्वारि कर्माण्य अभयंकराणि; भयं परयच्छन्त्य अयथा कृतानि
     मानाग्निहॊत्रम उत मानमौनं; मानेनाधीतम उत मानयज्ञः
 25 न मान्यमानॊ मुदम आददीत; न संतापं पराप्नुयाच चावमानात
     सन्तः सतः पूजयन्तीह लॊके; नासाधवः साधुबुद्धिं लभन्ते
 26 इति दद्याद इति यजेद इत्य अधीयीत मे वरतम
     इत्य अस्मिन्न अभयान्य आहुस तानि वर्ज्यानि नित्यशः
 27 येनाश्रयं वेदयन्ते पुराणं; मनीषिणॊ मानसमानभक्तम
     तन निःश्रेयस तैजसं रूपम एत्य; परां शान्तिं पराप्नुयुः परेत्य चेह
  1 [ā]
      yadāvaso nandane kāmarūpī; saṃvatsarāṇām ayutaṃ śatānām
      kiṃ kāraṇaṃ kārtayugapradhāna; hitvā tattvaṃ vasudhām anvapadyaḥ
  2 [y]
      jñātiḥ suhṛt svajano yo yatheha; kṣīṇe vitte tyajyate mānavair hi
      tathā tatra kṣīṇapuṇyaṃ manuṣyaṃ; tyajanti sadyaḥ seśvarā devasaṃghāḥ
  3 [ā]
      kathaṃ tasmin kṣīṇapuṇyā bhavanti; saṃmuhyate me 'tra mano 'timātram
      kiṃ viśiṣṭāḥ kasya dhāmopayānti; tad vai brūhi kṣetravit tvaṃ mato me
  4 [y]
      imaṃ bhaumaṃ narakaṃ te patanti; lālapyamānā naradeva sarve
      te kaṅkagomāyu balāśanārthaṃ; kṣīṇā vivṛddhiṃ bahudhā vrajanti
  5 tasmād etad varjanīyaṃ nareṇa; duṣṭaṃ loke garhaṇīyaṃ ca karma
      ākhyātaṃ te pārthiva sarvam etad; bhūyaś cedānīṃ vada kiṃ te vadāmi
  6 [ā]
      yadā tu tān vitudante vayāṃsi; tathā gṛdhrāḥ śitikaṇṭhāḥ pataṃgāḥ
      kathaṃ bhavanti katham ābhavanti; na bhaumam anyaṃ narakaṃ śṛṇomi
  7 [y]
      ūrdhvaṃ dehāt karmaṇo jṛmbhamāṇād; vyaktaṃ pṛthivyām anusaṃcaranti
      imaṃ bhaumaṃ narakaṃ te patanti; nāvekṣante varṣapūgān anekān
  8 ṣaṣṭiṃ sahasrāṇi patanti vyomni; tathā aśītiṃ parivatsarāṇi
      tān vai tudanti prapatataḥ prapātaṃ; bhīmā bhaumā rākṣasās tīkṣṇadaṃṣṭrāḥ
  9 [ā]
      yad enasas te patatas tudanti; bhīmā bhaumā rākṣasās tīkṣṇadaṃṣṭrāḥ
      kathaṃ bhavanti katham ābhavanti; kathaṃ bhūtā garbhabhūtā bhavanti
  10 [y]
     asraṃ retaḥ puṣpaphalānupṛktam; anveti tad vai puruṣeṇa sṛṣṭam
     sa vai tasyā raja āpadyate vai; sa garbhabhūtaḥ samupaiti tatra
 11 vanaspatīṃś cauṣadhīś cāviśanti; apo vāyuṃ pṛthivīṃ cāntarikṣam
     catuṣpadaṃ dvipadaṃ cāpi sarvam; evaṃ bhūtā garbhabhūtā bhavanti
 12 [ā]
     anyad vapur vidadhātīha garbha; utāho svit svena kāmena yāti
     āpadyamāno narayonim etām; ācakṣva me saṃśayāt prabravīmi
 13 śarīradehādi samucchrayaṃ ca; cakṣuḥ śrotre labhate kena saṃjñām
     etat tattvaṃ sarvam ācakṣva pṛṣṭaḥ; kṣetrajñaṃ tvāṃ tāta manyāma sarve
 14 [y]
     vāyuḥ samutkarṣati garbhayonim; ṛtau retaḥ puṣparasānupṛktam
     sa tatra tanmātra kṛtādhikāraḥ; krameṇa saṃvardhayatīha garbham
 15 sa jāyamāno vigṛhīta gātraḥ; ṣaḍ jñānaniṣṭhāyatano manuṣyaḥ
     sa śrotrābhyāṃ vedayatīha śabdaṃ; sarvaṃ rūpaṃ paśyati cakṣuṣā ca
 16 ghrāṇena gandhaṃ jihvayātho rasaṃ ca; tvacā sparśaṃ manasā veda bhāvam
     ity aṣṭakehopacitiṃ ca viddhi; mahātmanaḥ prāṇabhṛtaḥ śarīre
 17 [ā]
     yaḥ saṃsthitaḥ puruṣo dahyate vā; nikhanyate vāpi nighṛṣyate vā
     abhāva bhūtaḥ sa vināśam etya; kenātmānaṃ cetayate purastāt
 18 [y]
     hitvā so 'sūn suptavan niṣṭhanitvā; purodhāya sukṛtaṃ duṣkṛtaṃ ca
     anyāṃ yoniṃ pavanāgrānusārī; hitvā dehaṃ bhajate rājasiṃha
 19 puṇyāṃ yoniṃ puṇyakṛto vrajanti; pāpāṃ yoniṃ pāpakṛto vrajanti
     kīṭāḥ pataṃgāś ca bhavanti pāpā; na me vivakṣāsti mahānubhāva
 20 catuṣpadā dvipadāḥ ṣaṭpadāś ca; tathā bhūtā garbhabhūtā bhavanti
     ākhyātam etan nikhilena sarvaṃ; bhūyas tu kiṃ pṛcchasi rājasiṃha
 21 [ā]
     kiṃsvit kṛtvā labhate tāta lokān; martyaḥ śreṣṭhāṃs tapasā vidyayā vā
     tan me pṛṣṭaḥ śaṃsa sarvaṃ yathāvac; chubhāṁl lokān yena gacchet krameṇa
 22 [y]
     tapaś ca dānaṃ ca śamo damaś ca; hrīr ārjavaṃ sarvabhūtānukampā
     naśyanti mānena tamo 'bhibhūtāḥ; puṃsaḥ sadaiveti vadanti santaḥ
 23 adhīyānaḥ paṇḍitaṃ manyamāno; yo vidyayā hanti yaśaḥ pareṣām
     tasyāntavantaś ca bhavanti lokā; na cāsya tad brahma phalaṃ dadāti
 24 catvāri karmāṇy abhayaṃkarāṇi; bhayaṃ prayacchanty ayathā kṛtāni
     mānāgnihotram uta mānamaunaṃ; mānenādhītam uta mānayajñaḥ
 25 na mānyamāno mudam ādadīta; na saṃtāpaṃ prāpnuyāc cāvamānāt
     santaḥ sataḥ pūjayantīha loke; nāsādhavaḥ sādhubuddhiṃ labhante
 26 iti dadyād iti yajed ity adhīyīta me vratam
     ity asminn abhayāny āhus tāni varjyāni nityaśaḥ
 27 yenāśrayaṃ vedayante purāṇaṃ; manīṣiṇo mānasamānabhaktam
     tan niḥśreyas taijasaṃ rūpam etya; parāṃ śāntiṃ prāpnuyuḥ pretya ceha


Next: Chapter 86