Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 39

  1 [तक्सक]
      दष्टं यदि मयेह तवं शक्तः किं चिच चिकित्सितुम
      ततॊ वृक्षं मया दष्टम इमं जीवय काश्यप
  2 परं मन्त्रबलं यत ते तद दर्शय यतस्य च
      नयग्रॊधम एनं धक्ष्यामि पश्यतस ते दविजॊत्तम
  3 [क]
      दशनागेन्द्र वृक्षं तवं यम एनम अभिमन्यसे
      अहम एनं तवया दष्टं जीवयिष्ये भुजंगम
  4 [स]
      एवम उक्तः स नागेन्द्रः काश्यपेन महात्मना
      अदशद वृक्षम अभ्येत्य नयग्रॊधं पन्नगॊत्तमः
  5 स वृक्षस तेन दष्टः सन सद्य एव महाद्युते
      आशीविषविषॊपेतः परजज्वाल समन्ततः
  6 तं दग्ध्वा स नगं नागः कश्यपं पुनर अब्रवीत
      कुरु यत्नं दविजश्रेष्ठ जीवयैनं वनस्पतिम
  7 भस्मीभूतं ततॊ वृक्षं पन्नगेन्द्रस्य तेजसा
      भस्म सर्वं समाहृत्य काश्यपॊ वाक्यम अब्रवीत
  8 विद्या बलं पन्नगेन्द्रपश्य मे ऽसमिन वनस्पतौ
      अहं संजीवयाम्य एनं पश्यतस ते भुजंगम
  9 ततः स भगवान विद्वान काश्यपॊ दविजसत्तमः
      भस्मराशीकृतं वृक्षं विद्यया समजीवयत
  10 अङ्कुरं तं स कृतवांस ततः पर्णद्वयान्वितम
     पलाशिनं शाखिनं च तथा विटपिनं पुनः
 11 तं दृष्ट्वा जीवितं वृक्षं काश्यपेन महात्मना
     उवाच तक्षकॊ बरह्मन्न एतद अत्यद्भुतं तवयि
 12 विप्रेन्द्र यद विषं हन्या मम वा मद्विधस्य वा
     कं तवम अर्थम अभिप्रेप्सुर यासि तत्र तपॊधन
 13 यत ते ऽभिलषितं पराप्तुं फलं तस्मान नृपॊत्तमात
     अहम एव परदास्यामि तत ते यद्य अपि दुर्लभम
 14 विप्र शापाभिभूते च कषीणायुषि नराधिपे
     घटमानस्य ते विप्र सिद्धिः संशयिता भवेत
 15 ततॊ यशः परदीप्तं ते तरिषु लॊकेषु विश्रुतम
     विरश्मिर इव घर्मांशुर अन्तर्धानम इतॊ वरजेत
 16 [क]
     धनार्थी याम्य अहं तत्र तन मे दित्स भुजंगम
     ततॊ ऽहं विनिवर्तिष्ये गृहायॊरग सत्तम
 17 [त]
     यावद धनं परार्थयसे तस्माद राज्ञस ततॊ ऽधिकम
     अहं ते ऽदय परदास्यामि निवर्तस्व दविजॊत्तम
 18 [स]
     तक्षकस्य वचः शरुत्वा काश्यपॊ दविजसत्तमः
     परदध्यौ सुमहातेजा राजानं परति बुद्धिमान
 19 दिव्यज्ञानः स तेजस्वी जञात्वा तं नृपतिं तदा
     कषीणायुषं पाण्डवेयम अपावर्तत काश्यपः
     लब्ध्वा वित्तं मुनिवरस तक्षकाद यावद ईप्सितम
 20 निवृत्ते काश्यपे तस्मिन समयेन महात्मनि
     जगाम तक्षकस तूर्णं नगरं नागसाह्वयम
 21 अथ शुश्राव गच्छन स तक्षकॊ जगतीपतिम
     मन्त्रागदैर विषहरै रक्ष्यमाणं परयत्नतः
 22 स चिन्तयाम आस तदा मायायॊगेन पार्थिवः
     मया वञ्चयितव्यॊ ऽसौ क उपायॊ भवेद इति
 23 ततस तापसरूपेण पराहिणॊत स भुजंगमान
     फलपत्रॊदकं गृह्य राज्ञे नागॊ ऽथ तक्षकः
 24 [त]
     गच्छध्वं यूयम अव्यग्रा राजानं कार्यवत्तया
     फलपत्रॊदकं नाम परतिग्राहयितुं नृपम
 25 [स]
     ते तक्षक समादिष्टास तथा चक्रुर भुजंगमाः
     उपनिन्युस तथा राज्ञे दर्भान आपः फलानि च
 26 तच च सर्वं स राजेन्द्रः परतिजग्राह वीर्यवान
     कृत्वा च तेषां कार्याणि गम्यताम इत्य उवाच तान
 27 गतेषु तेषु नागेषु तापसच छद्म रूपिषु
     अमात्यान सुहृदश चैव परॊवाच स नराधिपः
 28 भक्षयन्तु भवन्तॊ वै सवादूनीमानि सर्वशः
     तापसैर उपनीतानि फलानि सहिता मया
 29 ततॊ राजा ससचिवः फलान्य आदातुम ऐच्छत
     यद गृहीतं फलं राज्ञा तत्र कृमिर अभूद अणुः
     हरस्वकः कृष्ण नयनस ताम्रॊ वर्णेन शौनक
 30 स तं गृह्य नृपश्रेष्ठः सचिवान इदम अब्रवीत
     अस्तम अभ्येति सविता विषाद अद्य न मे भयम
 31 सत्यवाग अस्तु स मुनिः कृमिकॊ मां दशत्व अयम
     तक्षकॊ नाम भूत्वा वै तथा परिहृतं भवेत
 32 ते चैनम अन्ववर्तन्त मन्त्रिणः कालचॊदिताः
     एवम उक्त्वा स राजेन्द्रॊ गरीवायां संनिवेश्य ह
     कृमिकं पराहसत तूर्णं मुमूर्षुर नष्टचेतनः
 33 हसन्न एव च भॊगेन तक्षकेणाभिवेष्टितः
     तस्मात फलाद विनिष्क्रम्य यत तद राज्ञे निवेदितम
  1 [taksaka]
      daṣṭaṃ yadi mayeha tvaṃ śaktaḥ kiṃ cic cikitsitum
      tato vṛkṣaṃ mayā daṣṭam imaṃ jīvaya kāśyapa
  2 paraṃ mantrabalaṃ yat te tad darśaya yatasya ca
      nyagrodham enaṃ dhakṣyāmi paśyatas te dvijottama
  3 [k]
      daśanāgendra vṛkṣaṃ tvaṃ yam enam abhimanyase
      aham enaṃ tvayā daṣṭaṃ jīvayiṣye bhujaṃgama
  4 [s]
      evam uktaḥ sa nāgendraḥ kāśyapena mahātmanā
      adaśad vṛkṣam abhyetya nyagrodhaṃ pannagottamaḥ
  5 sa vṛkṣas tena daṣṭaḥ san sadya eva mahādyute
      āśīviṣaviṣopetaḥ prajajvāla samantataḥ
  6 taṃ dagdhvā sa nagaṃ nāgaḥ kaśyapaṃ punar abravīt
      kuru yatnaṃ dvijaśreṣṭha jīvayainaṃ vanaspatim
  7 bhasmībhūtaṃ tato vṛkṣaṃ pannagendrasya tejasā
      bhasma sarvaṃ samāhṛtya kāśyapo vākyam abravīt
  8 vidyā balaṃ pannagendrapaśya me 'smin vanaspatau
      ahaṃ saṃjīvayāmy enaṃ paśyatas te bhujaṃgama
  9 tataḥ sa bhagavān vidvān kāśyapo dvijasattamaḥ
      bhasmarāśīkṛtaṃ vṛkṣaṃ vidyayā samajīvayat
  10 aṅkuraṃ taṃ sa kṛtavāṃs tataḥ parṇadvayānvitam
     palāśinaṃ śākhinaṃ ca tathā viṭapinaṃ punaḥ
 11 taṃ dṛṣṭvā jīvitaṃ vṛkṣaṃ kāśyapena mahātmanā
     uvāca takṣako brahmann etad atyadbhutaṃ tvayi
 12 viprendra yad viṣaṃ hanyā mama vā madvidhasya vā
     kaṃ tvam artham abhiprepsur yāsi tatra tapodhana
 13 yat te 'bhilaṣitaṃ prāptuṃ phalaṃ tasmān nṛpottamāt
     aham eva pradāsyāmi tat te yady api durlabham
 14 vipra śāpābhibhūte ca kṣīṇāyuṣi narādhipe
     ghaṭamānasya te vipra siddhiḥ saṃśayitā bhavet
 15 tato yaśaḥ pradīptaṃ te triṣu lokeṣu viśrutam
     viraśmir iva gharmāṃśur antardhānam ito vrajet
 16 [k]
     dhanārthī yāmy ahaṃ tatra tan me ditsa bhujaṃgama
     tato 'haṃ vinivartiṣye gṛhāyoraga sattama
 17 [t]
     yāvad dhanaṃ prārthayase tasmād rājñas tato 'dhikam
     ahaṃ te 'dya pradāsyāmi nivartasva dvijottama
 18 [s]
     takṣakasya vacaḥ śrutvā kāśyapo dvijasattamaḥ
     pradadhyau sumahātejā rājānaṃ prati buddhimān
 19 divyajñānaḥ sa tejasvī jñātvā taṃ nṛpatiṃ tadā
     kṣīṇāyuṣaṃ pāṇḍaveyam apāvartata kāśyapaḥ
     labdhvā vittaṃ munivaras takṣakād yāvad īpsitam
 20 nivṛtte kāśyape tasmin samayena mahātmani
     jagāma takṣakas tūrṇaṃ nagaraṃ nāgasāhvayam
 21 atha śuśrāva gacchan sa takṣako jagatīpatim
     mantrāgadair viṣaharai rakṣyamāṇaṃ prayatnataḥ
 22 sa cintayām āsa tadā māyāyogena pārthivaḥ
     mayā vañcayitavyo 'sau ka upāyo bhaved iti
 23 tatas tāpasarūpeṇa prāhiṇot sa bhujaṃgamān
     phalapatrodakaṃ gṛhya rājñe nāgo 'tha takṣakaḥ
 24 [t]
     gacchadhvaṃ yūyam avyagrā rājānaṃ kāryavattayā
     phalapatrodakaṃ nāma pratigrāhayituṃ nṛpam
 25 [s]
     te takṣaka samādiṣṭās tathā cakrur bhujaṃgamāḥ
     upaninyus tathā rājñe darbhān āpaḥ phalāni ca
 26 tac ca sarvaṃ sa rājendraḥ pratijagrāha vīryavān
     kṛtvā ca teṣāṃ kāryāṇi gamyatām ity uvāca tān
 27 gateṣu teṣu nāgeṣu tāpasac chadma rūpiṣu
     amātyān suhṛdaś caiva provāca sa narādhipaḥ
 28 bhakṣayantu bhavanto vai svādūnīmāni sarvaśaḥ
     tāpasair upanītāni phalāni sahitā mayā
 29 tato rājā sasacivaḥ phalāny ādātum aicchata
     yad gṛhītaṃ phalaṃ rājñā tatra kṛmir abhūd aṇuḥ
     hrasvakaḥ kṛṣṇa nayanas tāmro varṇena śaunaka
 30 sa taṃ gṛhya nṛpaśreṣṭhaḥ sacivān idam abravīt
     astam abhyeti savitā viṣād adya na me bhayam
 31 satyavāg astu sa muniḥ kṛmiko māṃ daśatv ayam
     takṣako nāma bhūtvā vai tathā parihṛtaṃ bhavet
 32 te cainam anvavartanta mantriṇaḥ kālacoditāḥ
     evam uktvā sa rājendro grīvāyāṃ saṃniveśya ha
     kṛmikaṃ prāhasat tūrṇaṃ mumūrṣur naṣṭacetanaḥ
 33 hasann eva ca bhogena takṣakeṇābhiveṣṭitaḥ
     tasmāt phalād viniṣkramya yat tad rājñe niveditam


Next: Chapter 40