Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 33

  1 [स]
      मातुः सकाशात तं शापं शरुत्वा पन्नगसत्तमः
      वासुकिश चिन्तयाम आस शापॊ ऽयं न भवेत कथम
  2 ततः स मन्त्रयाम आस भरातृभिः सह सर्वशः
      ऐरावतप्रभृतिभिर ये सम धर्मपरायणाः
  3 [वा]
      अयं शापॊ यथॊद्धिष्टॊ विदितं वस तथानघाः
      तस्य शापस्य मॊक्षार्थं मन्त्रयित्वा यतामहे
  4 सर्वेषाम एव शापानां परतिघातॊ हि विद्यते
      न तु मात्राभिशप्तानां मॊक्षॊ विद्येत पन्नगाः
  5 अव्ययस्याप्रमेयस्य सत्यस्य च तथाग्रतः
      शप्ता इत्य एव मे शरुत्वा जायते हृदि वेपथुः
  6 नूनं सर्वविनाशॊ ऽयम अस्माकं समुदाहृतः
      न हय एनां सॊ ऽवययॊ देवः शपन्तीं परत्यषेधयत
  7 तस्मात संमन्त्रयामॊ ऽतर भुजगानाम अनामयम
      यथा भवेत सर्वेषां मा नः कालॊ ऽतयगाद अयम
  8 अपि मन्त्रयमाणा हि हेतुं पश्याम मॊक्षणे
      यथा नष्टं पुरा देवा गूढम अग्निं गुहा गतम
  9 यथा स यज्ञॊ न भवेद यथा वापि पराभवेत
      जनमेजयस्य सर्पाणां विनाशकरणाय हि
  10 [स]
     तथेत्य उक्त्वा तु ते सर्वे काद्रवेयाः समागताः
     समयं चक्रिरे तत्र मन्त्रबुद्धिविशारदाः
 11 एके तत्राब्रुवन नागा वयं भूत्वा दविजर्षभाः
     जनमेजयं तं भिक्षामॊ यज्ञस ते न भवेद इति
 12 अपरे तव अब्रुवन नागास तत्र पण्डितमानिनः
     मन्त्रिणॊ ऽसय वयं सर्वे भविष्यामः सुसंमताः
 13 स नः परक्ष्यति सर्वेषु कार्येष्व अर्थविनिश्चयम
     तत्र बुद्धिं परवक्ष्यामॊ यथा यज्ञॊ निवर्तते
 14 स नॊ बहुमतान राजा बुद्ध्वा बुद्धिमतां वरः
     यज्ञार्थं परक्ष्यति वयक्तं नेति वक्ष्यामहे वयम
 15 दर्शयन्तॊ बहून दॊषान परेत्य चेह च दारुणान
     हेतुभिः कारणैश चैव यथा यज्ञॊ भवेन न सः
 16 अथ वा य उपाध्यायः करतौ तस्मिन भविष्यति
     सर्पसत्र विधानज्ञॊ राजकार्यहिते रतः
 17 तं गत्वा दशतां कश चिद भुजगः स मरिष्यति
     तस्मिन हते यज्ञकरे करतुः स न भविष्यति
 18 ये चान्ये सर्पसत्रज्ञा भविष्यन्त्य अस्य ऋत्विजः
     तांश च सर्वान दशिष्यामः कृतम एवं भविष्यति
 19 तत्रापरे ऽमन्त्रयन्त धर्मात्मानॊ भुजंगमाः
     अबुद्धिर एषा युष्माकं बरह्महत्या न शॊभना
 20 सम्यक सद धर्ममूला हि वयसने शान्तिर उत्तमा
     अधर्मॊत्तरता नाम कृत्स्नं वयापादयेज जगत
 21 अपरे तव अब्रुवन नागाः समिद्धं जातवेदसम
     वर्षैर निर्वापयिष्यामॊ मेघा भूत्वा सविद्युतः
 22 सरुग्भाण्डं निशि गत्वा वा अपरे भुजगॊत्तमाः
     परमत्तानां हरन्त्व आशु विघ्न एवं भविष्यति
 23 यज्ञे वा भुजगास तस्मिञ शतशॊ ऽथ सहस्रशः
     जनं दशन्तु वै सर्वम एवं तरासॊ भविष्यति
 24 अथ वा संस्कृतं भॊज्यं दूषयन्तु भुजंगमाः
     सवेन मूत्र पुरीषेण सर्वभॊज्य विनाशिना
 25 अपरे तव अब्रुवंस तत्र ऋत्विजॊ ऽसय भवामहे
     यज्ञविघ्नं करिष्यामॊ दीयतां दक्षिणा इति
     वश्यतां च गतॊ ऽसौ नः करिष्यति यथेप्षितम
 26 अपरे तव अब्रुवंस तत्र जले परक्रीडितं नृपम
     गृहम आनीय बध्नीमः करतुर एवं भवेन न सः
 27 अपरे तव अब्रुवंस तत्र नागाः सुकृतकारिणः
     दशामैनं परगृह्याशु कृतम एवं भविष्यति
     छिन्नं मूलम अनर्थानां मृते तस्मिन भविष्यति
 28 एषा वै नैष्ठिकी बुद्धिः सर्वेषाम एव संमता
     यथा वा मन्यसे राजंस तत कषिप्रं संविधीयताम
 29 इत्य उक्त्वा समुदैक्षन्त वासुकिं पन्नगेश्वरम
     वासुकिश चापि संचिन्त्य तान उवाच भुजंगमान
 30 नैषा वॊ नैष्ठिकी बुद्धिर मता कर्तुं भुजंगमाः
     सर्वेषाम एव मे बुद्धिः पन्नगानां न रॊचते
 31 किं तव अत्र संविधातव्यं भवतां यद भवेद धितम
     अनेनाहं भृशं तप्ये गुणदॊषौ मदाश्रयौ
  1 [s]
      mātuḥ sakāśāt taṃ śāpaṃ śrutvā pannagasattamaḥ
      vāsukiś cintayām āsa śāpo 'yaṃ na bhavet katham
  2 tataḥ sa mantrayām āsa bhrātṛbhiḥ saha sarvaśaḥ
      airāvataprabhṛtibhir ye sma dharmaparāyaṇāḥ
  3 [vā]
      ayaṃ śāpo yathoddhiṣṭo viditaṃ vas tathānaghāḥ
      tasya śāpasya mokṣārthaṃ mantrayitvā yatāmahe
  4 sarveṣām eva śāpānāṃ pratighāto hi vidyate
      na tu mātrābhiśaptānāṃ mokṣo vidyeta pannagāḥ
  5 avyayasyāprameyasya satyasya ca tathāgrataḥ
      śaptā ity eva me śrutvā jāyate hṛdi vepathuḥ
  6 nūnaṃ sarvavināśo 'yam asmākaṃ samudāhṛtaḥ
      na hy enāṃ so 'vyayo devaḥ śapantīṃ pratyaṣedhayat
  7 tasmāt saṃmantrayāmo 'tra bhujagānām anāmayam
      yathā bhaveta sarveṣāṃ mā naḥ kālo 'tyagād ayam
  8 api mantrayamāṇā hi hetuṃ paśyāma mokṣaṇe
      yathā naṣṭaṃ purā devā gūḍham agniṃ guhā gatam
  9 yathā sa yajño na bhaved yathā vāpi parābhavet
      janamejayasya sarpāṇāṃ vināśakaraṇāya hi
  10 [s]
     tathety uktvā tu te sarve kādraveyāḥ samāgatāḥ
     samayaṃ cakrire tatra mantrabuddhiviśāradāḥ
 11 eke tatrābruvan nāgā vayaṃ bhūtvā dvijarṣabhāḥ
     janamejayaṃ taṃ bhikṣāmo yajñas te na bhaved iti
 12 apare tv abruvan nāgās tatra paṇḍitamāninaḥ
     mantriṇo 'sya vayaṃ sarve bhaviṣyāmaḥ susaṃmatāḥ
 13 sa naḥ prakṣyati sarveṣu kāryeṣv arthaviniścayam
     tatra buddhiṃ pravakṣyāmo yathā yajño nivartate
 14 sa no bahumatān rājā buddhvā buddhimatāṃ varaḥ
     yajñārthaṃ prakṣyati vyaktaṃ neti vakṣyāmahe vayam
 15 darśayanto bahūn doṣān pretya ceha ca dāruṇān
     hetubhiḥ kāraṇaiś caiva yathā yajño bhaven na saḥ
 16 atha vā ya upādhyāyaḥ kratau tasmin bhaviṣyati
     sarpasatra vidhānajño rājakāryahite rataḥ
 17 taṃ gatvā daśatāṃ kaś cid bhujagaḥ sa mariṣyati
     tasmin hate yajñakare kratuḥ sa na bhaviṣyati
 18 ye cānye sarpasatrajñā bhaviṣyanty asya ṛtvijaḥ
     tāṃś ca sarvān daśiṣyāmaḥ kṛtam evaṃ bhaviṣyati
 19 tatrāpare 'mantrayanta dharmātmāno bhujaṃgamāḥ
     abuddhir eṣā yuṣmākaṃ brahmahatyā na śobhanā
 20 samyak sad dharmamūlā hi vyasane śāntir uttamā
     adharmottaratā nāma kṛtsnaṃ vyāpādayej jagat
 21 apare tv abruvan nāgāḥ samiddhaṃ jātavedasam
     varṣair nirvāpayiṣyāmo meghā bhūtvā savidyutaḥ
 22 srugbhāṇḍaṃ niśi gatvā vā apare bhujagottamāḥ
     pramattānāṃ harantv āśu vighna evaṃ bhaviṣyati
 23 yajñe vā bhujagās tasmiñ śataśo 'tha sahasraśaḥ
     janaṃ daśantu vai sarvam evaṃ trāso bhaviṣyati
 24 atha vā saṃskṛtaṃ bhojyaṃ dūṣayantu bhujaṃgamāḥ
     svena mūtra purīṣeṇa sarvabhojya vināśinā
 25 apare tv abruvaṃs tatra ṛtvijo 'sya bhavāmahe
     yajñavighnaṃ kariṣyāmo dīyatāṃ dakṣiṇā iti
     vaśyatāṃ ca gato 'sau naḥ kariṣyati yathepṣitam
 26 apare tv abruvaṃs tatra jale prakrīḍitaṃ nṛpam
     gṛham ānīya badhnīmaḥ kratur evaṃ bhaven na saḥ
 27 apare tv abruvaṃs tatra nāgāḥ sukṛtakāriṇaḥ
     daśāmainaṃ pragṛhyāśu kṛtam evaṃ bhaviṣyati
     chinnaṃ mūlam anarthānāṃ mṛte tasmin bhaviṣyati
 28 eṣā vai naiṣṭhikī buddhiḥ sarveṣām eva saṃmatā
     yathā vā manyase rājaṃs tat kṣipraṃ saṃvidhīyatām
 29 ity uktvā samudaikṣanta vāsukiṃ pannageśvaram
     vāsukiś cāpi saṃcintya tān uvāca bhujaṃgamān
 30 naiṣā vo naiṣṭhikī buddhir matā kartuṃ bhujaṃgamāḥ
     sarveṣām eva me buddhiḥ pannagānāṃ na rocate
 31 kiṃ tv atra saṃvidhātavyaṃ bhavatāṃ yad bhaved dhitam
     anenāhaṃ bhṛśaṃ tapye guṇadoṣau madāśrayau


Next: Chapter 34