Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 11

  1 [दु]
      सखा बभूव मे पूर्वं खगमॊ नाम वै दविजः
      भृशं संशितवाक तात तपॊबलसमन्वितः
  2 स मया करीडता बाल्ये कृत्वा तार्णम अथॊरगम
      अग्निहॊत्रे परसक्तः सन भीषितः परमुमॊह वै
  3 लब्ध्वा च स पुनः संज्ञां माम उवाच तपॊधनः
      निर्दहन्न इव कॊपेन सत्यवाक संशितव्रतः
  4 यथा वीर्यस तवया सर्पः कृतॊ ऽयं मद विभीषया
      तथा वीर्यॊ भुजंगस तवं मम कॊपाद भविष्यसि
  5 तस्याहं तपसॊ वीर्यं जानमानस तपॊधन
      भृशम उद्विग्नहृदयस तम अवॊचं वनौकसम
  6 परयतः संभ्रमाच चैव पराञ्जलिः परणतः सथितः
      सखेति हसतेदं ते नर्मार्थं वै कृतं मया
  7 कषन्तुम अर्हसि मे बरह्मञ शापॊ ऽयं विनिवर्त्यताम
      सॊ ऽथ माम अब्रवीद दृष्ट्वा भृशम उद्विग्नचेतसम
  8 मुहुर उष्णं विनिःश्वस्य सुसंभ्रान्तस तपॊधनः
      नानृतं वै मया परॊक्तं भवितेदं कथं चन
  9 यत तु वक्ष्यामि ते वाक्यं शृणु तन मे धृतव्रत
      शरुत्वा च हृदि ते वाक्यम इदम अस्तु तपॊधन
  10 उत्पत्स्यति रुरुर नाम परमतेर आत्मजः शुचिः
     तं दृष्ट्वा शापमॊक्षस ते भविता नचिराद इव
 11 स तवं रुरुर इति खयातः परमतेर आत्मजः शुचिः
     सवरूपं परतिलभ्याहम अद्य वक्ष्यामि ते हितम
 12 अहिंसा परमॊ धर्मः सर्वप्राणभृतां समृतः
     तस्मात पराणभृतः सर्वान न हिंस्याद बराह्मणः कव चित
 13 बराह्मणः सौम्य एवेह जायतेति परा शरुतिः
     वेदवेदाङ्गवित तात सर्वभूताभय परदः
 14 अहिंसा सत्यवचनं कषमा चेति विनिश्चितम
     बराह्मणस्य परॊ धर्मॊ वेदानां धरणाद अपि
 15 कषत्रियस्य तु यॊ धर्मः स नेहेष्यति वै तव
     दण्डधारणम उग्रत्वं परजानां परिपालनम
 16 तद इदं कषत्रियस्यासीत कर्म वै शृणु मे रुरॊ
     जनमेजयस्य धर्मात्मन सर्पाणां हिंसनं पुरा
 17 परित्राणं च भीतानां सर्पाणां बराह्मणाद अपि
     तपॊ वीर्यबलॊपेताद वेदवेदाङ्गपारगात
     आस्तीकाद दविजमुख्याद वै सर्पसत्त्रे दविजॊत्तम
  1 [du]
      sakhā babhūva me pūrvaṃ khagamo nāma vai dvijaḥ
      bhṛśaṃ saṃśitavāk tāta tapobalasamanvitaḥ
  2 sa mayā krīḍatā bālye kṛtvā tārṇam athoragam
      agnihotre prasaktaḥ san bhīṣitaḥ pramumoha vai
  3 labdhvā ca sa punaḥ saṃjñāṃ mām uvāca tapodhanaḥ
      nirdahann iva kopena satyavāk saṃśitavrataḥ
  4 yathā vīryas tvayā sarpaḥ kṛto 'yaṃ mad vibhīṣayā
      tathā vīryo bhujaṃgas tvaṃ mama kopād bhaviṣyasi
  5 tasyāhaṃ tapaso vīryaṃ jānamānas tapodhana
      bhṛśam udvignahṛdayas tam avocaṃ vanaukasam
  6 prayataḥ saṃbhramāc caiva prāñjaliḥ praṇataḥ sthitaḥ
      sakheti hasatedaṃ te narmārthaṃ vai kṛtaṃ mayā
  7 kṣantum arhasi me brahmañ śāpo 'yaṃ vinivartyatām
      so 'tha mām abravīd dṛṣṭvā bhṛśam udvignacetasam
  8 muhur uṣṇaṃ viniḥśvasya susaṃbhrāntas tapodhanaḥ
      nānṛtaṃ vai mayā proktaṃ bhavitedaṃ kathaṃ cana
  9 yat tu vakṣyāmi te vākyaṃ śṛṇu tan me dhṛtavrata
      śrutvā ca hṛdi te vākyam idam astu tapodhana
  10 utpatsyati rurur nāma pramater ātmajaḥ śuciḥ
     taṃ dṛṣṭvā śāpamokṣas te bhavitā nacirād iva
 11 sa tvaṃ rurur iti khyātaḥ pramater ātmajaḥ śuciḥ
     svarūpaṃ pratilabhyāham adya vakṣyāmi te hitam
 12 ahiṃsā paramo dharmaḥ sarvaprāṇabhṛtāṃ smṛtaḥ
     tasmāt prāṇabhṛtaḥ sarvān na hiṃsyād brāhmaṇaḥ kva cit
 13 brāhmaṇaḥ saumya eveha jāyateti parā śrutiḥ
     vedavedāṅgavit tāta sarvabhūtābhaya pradaḥ
 14 ahiṃsā satyavacanaṃ kṣamā ceti viniścitam
     brāhmaṇasya paro dharmo vedānāṃ dharaṇād api
 15 kṣatriyasya tu yo dharmaḥ sa neheṣyati vai tava
     daṇḍadhāraṇam ugratvaṃ prajānāṃ paripālanam
 16 tad idaṃ kṣatriyasyāsīt karma vai śṛṇu me ruro
     janamejayasya dharmātman sarpāṇāṃ hiṃsanaṃ purā
 17 paritrāṇaṃ ca bhītānāṃ sarpāṇāṃ brāhmaṇād api
     tapo vīryabalopetād vedavedāṅgapāragāt
     āstīkād dvijamukhyād vai sarpasattre dvijottama


Next: Chapter 12