Sacred Texts  Hinduism  Index 
English 
Previous  Next 

X. atha daśamodhyāyaḥ. (vibhūtiyogaḥ)

śrībhagavānuvāca

bhūya eva mahābāho śṛṇu me paramaṃ vacaḥ
yat tehaṃ prīyamāṇāya vakṣyāmi hitakāmyayā 10.1

na me viduḥ suragaṇāḥ prabhavaṃ na maharṣayaḥ
aham ādir hi devānāṃ maharṣīṇāṃ ca sarvaśaḥ 10.2

yo mām ajam anādiṃ ca vetti lokamaheśvaram
asaṃmūḍhaḥ sa martyeṣu sarvapāpaiḥ pramucyate
10.3

buddhir jñānam asaṃmohaḥ kṣamā satyaṃ damaḥ
śamaḥ
sukhaṃ duḥkhaṃ bhavobhāvo bhayaṃ cābhayam eva
ca 10.4

ahiṃsā samatā tuṣṭis tapo dānaṃ yaśoyaśaḥ
bhavanti bhāvā bhūtānāṃ matta eva pṛthagvidhāḥ
10.5

maharṣayaḥ sapta pūrve catvāro manavas tathā
madbhāvā mānasā jātā yeṣāṃ loka imāḥ prajāḥ 10.6

etāṃ vibhūtiṃ yogaṃ ca mama yo vetti tattvataḥ
sovikampena yogena yujyate nātra saṃśayaḥ 10.7

ahaṃ sarvasya prabhavo mattaḥ sarvaṃ pravartate
iti matvā bhajante māṃ budhā bhāvasamanvitāḥ 10.8

maccittā madgataprāṇā bodhayantaḥ parasparam
kathayantaś ca māṃ nityaṃ tuṣyanti ca ramanti ca
10.9

teṣāṃ satatayuktānāṃ bhajatāṃ prītipūrvakam
dadāmi buddhiyogaṃ taṃ yena mām upayānti te
10.10

teṣām evānukampārtham aham ajñānajaṃ tamaḥ
nāśayāmy ātmabhāvastho jñānadīpena bhāsvatā 10.11

arjuna uvāca

paraṃ brahma paraṃ dhāma pavitraṃ paramaṃ
bhavān
puruṣaṃ śāśvataṃ divyam ādidevam ajaṃ vibhum
10.12

āhus tvām ṛṣayaḥ sarve devarṣir nāradas tathā
asito devalo vyāsaḥ svayaṃ caiva bravīṣi me 10.13

sarvam etad ṛtaṃ manye yan māṃ vadasi keśava
na hi te bhagavan vyaktiṃ vidur devā na dānavāḥ
10.14

svayam evātmanātmānaṃ vettha tvaṃ puruṣottama
bhūtabhāvana bhūteśa devadeva jagatpate 10.15

vaktum arhasy aśeṣeṇa divyā hy ātmavibhūtayaḥ
yābhir vibhūtibhir lokān imāṃs tvaṃ vyāpya tiṣṭhasi
10.16

kathaṃ vidyām ahaṃ yogiṃs tvāṃ sadā paricintayan
keṣu keṣu ca bhāveṣu cintyosi bhagavan mayā 10.17

vistareṇātmano yogaṃ vibhūtiṃ ca janārdana
bhūyaḥ kathaya tṛptir hi śṛṇvato nāsti memṛtam 10.18

śrībhagavān uvāca

hanta te kathayiṣyāmi divyā hy ātmavibhūtayaḥ
prādhānyataḥ kuruśreṣṭha nāsty anto vistarasya me
10.19

aham ātmā guḍākeśa sarvabhūtāśayasthitaḥ
aham ādiś ca madhyaṃ ca bhūtānām anta eva ca
10.20

ādityānām ahaṃ viṣṇur jyotiṣāṃ ravir aṃśumān
marīcir marutām asmi nakṣatrāṇām ahaṃ śaśī 10.21

vedānāṃ sāmavedosmi devānām asmi vāsavaḥ
indriyāṇāṃ manaś cāsmi bhūtānām asmi cetanā 10.22

rudrāṇāṃ śaṃkaraś cāsmi vitteśo yakṣarakṣasām
vasūnāṃ pāvakaś cāsmi meruḥ śikhariṇām aham 10.23

purodhasāṃ ca mukhyaṃ māṃ viddhi pārtha
bṛhaspatim
senānīnām ahaṃ skandaḥ sarasām asmi sāgaraḥ 10.24

maharṣīṇāṃ bhṛgur ahaṃ girām asmy ekam akṣaram
yajñānāṃ japayajñosmi sthāvarāṇāṃ himālayaḥ 10.25

aśvatthaḥ sarvavṛkṣāṇāṃ devarṣīṇāṃ ca nāradaḥ
gandharvāṇāṃ citrarathaḥ siddhānāṃ kapilo muniḥ
10.26

uccaiḥśravasam aśvānāṃ viddhi mām amṛtodbhavam
airāvataṃ gajendrāṇāṃ narāṇāṃ ca narādhipam 10.27

āyudhānām ahaṃ vajraṃ dhenūnām asmi kāmadhuk
prajanaś cāsmi kandarpaḥ sarpāṇām asmi vāsukiḥ
10.28

anantaś cāsmi nāgānāṃ varuṇo yādasām aham
pitṛṇām aryamā cāsmi yamaḥ saṃyamatām aham
10.29

pralhādaś cāsmi daityānāṃ kālaḥ kalayatām aham
mṛgāṇāṃ ca mṛgendrohaṃ vainateyaś ca pakṣiṇām
10.30

pavanaḥ pavatām asmi rāmaḥ śastrabhṛtām aham
jhaṣāṇāṃ makaraś cāsmi strotasām asmi jāhnavī 10.31

sargāṇām ādir antaś ca madhyaṃ caivāham arjuna
adhyātmavidyā vidyānāṃ vādaḥ pravadatām aham
10.32

akṣarāṇām akārosmi dvandvaḥ sāmāsikasya ca
aham evākṣayaḥ kālo dhātāhaṃ viśvatomukhaḥ 10.33

mṛtyuḥ sarvaharaś cāham udbhavaś ca bhaviṣyatām
kīrtiḥ śrīr vāk ca nārīṇāṃ smṛtir medhā dhṛtiḥ kṣamā
10.34

bṛhatsāma tathā sāmnāṃ gāyatrī chandasām aham
māsānāṃ mārgaśīrṣoham ṛtūnāṃ kusumākaraḥ 10.35

dyutaṃ chalayatām asmi tejas tejasvinām aham
jayosmi vyavasāyosmi sattvaṃ sattvavatām aham
10.36

vṛṣṇīnāṃ vāsudevosmi pāṇḍavānāṃ dhanaṃjayaḥ
munīnām apy ahaṃ vyāsaḥ kavīnām uśanā kaviḥ 10.37

daṇḍo damayatām asmi nītir asmi jigīṣatām
maunaṃ caivāsmi guhyānāṃ jñānaṃ jñānavatām
aham 10.38

yac cāpi sarvabhūtānāṃ bījaṃ tad aham arjuna
na tad asti vinā yat syān mayā bhūtaṃ carācaram
10.39

nāntosti mama divyānāṃ vibhūtīnāṃ paraṃtapa
eṣa tūddeśataḥ prokto vibhūter vistaro mayā 10.40

yad yad vibhūtimat sattvaṃ śrīmad ūrjitam eva vā
tat tad evāvagaccha tvaṃ mama tejoṃśasaṃbhavam
10.41

athavā bahunaitena kiṃ jñātena tavārjuna
viṣṭabhyāham idaṃ kṛtsnam ekāṃśena sthito jagat
10.42


Next: XI. athaikādaśodhyāyaḥ. (viśvarūpadarśanayogaḥ)